Saturday, June 30, 2012

Sri Suktam



Sri Suktam
श्रीसुक्तम्: 

            CLICK HERE

हिरण्यवर्णां हरिणीं सुवर्णरजतस्रजाम् ।
्द्रां हिरण्मयीं लक्ष्मीं जातवेदो  आवह
 ॥१॥Hirannya-Varnnaam Harinniim Suvarnna-Rajata-Srajaam |
Candraam Hirannmayiim Lakssmiim Jaatavedo Ma Aavaha ||1||


तां  आवह जातवेदो लक्ष्मीमनपगामिनीम् ।
यस्यां हिरण्यं विन्देयं गामश्वं पुरुषानहम् ॥२॥ 
Taam Ma Aavaha Jaatavedo Lakssmiim-Anapagaaminiim |
Yasyaam Hirannyam Vindeyam Gaam-Ashvam Purussaan-Aham ||2||

अश्वपूर्वां रथमध्यां हस्तिनादप्रबोधिनीम् ।
श्रियं देवीमुपह्वये श्रीर्मा देवी जुषताम् ॥३॥
Ashva-Puurvaam Ratha-Madhyaam Hastinaada-Prabodhiniim |
Shriyam Deviim-Upahvaye Shriirmaa Devii Jussataam ||3||
कां सोस्मितां हिरण्यप्राकारामार्द्रां ज्वलन्तीं तृप्तां तर्पयन्तीम् ।
पद्मे स्थितां पद्मवर्णां तामिहोपह्वये श्रियम् ॥४॥
Kaam So-Smitaam Hirannya-Praakaaraam-Aardraam Jvalantiim Trptaam Tarpayantiim |
Padme Sthitaam Padma-Varnnaam Taam-Iho[a-u]pahvaye Shriyam ||4||


्द्रां प्रभासां यशसा ज्वलन्तीं श्रियं लोके देवजुष्टामुदाराम् ।
तां पद्मिनीमीं शरणमहं प्रपद्येऽलक्ष्मीर्मे नश्यतां त्वां वृणे ॥५॥
Candraam Prabhaasaam Yashasaa Jvalantiim Shriyam Loke Deva-Jussttaam-Udaaraam |
Taam Padminiim-Iim Sharannam-Aham Prapadye-[A]lakssmiir-Me Nashyataam Tvaam Vrnne ||5||

आदित्यवर्णे तपसोऽधिजातो वनस्पतिस्तव वृक्षोऽथ बिल्वः ।
तस्य फलानि तपसानुदन्तु मायान्तरायाश्च बाह्या अलक्ष्मीः ॥६॥
Aaditya-Varnne Tapaso[a-A]dhi-Jaato Vanaspatis-Tava Vrksso[ah-A]tha Bilvah |
Tasya Phalaani Tapasaa-Nudantu Maaya-Antaraayaashca Baahyaa Alakssmiih ||6||


उपैतु ां देवसखः कीर्तिश्च मणिना सह ।
प्रादुर्भूतोऽस्मि राष्ट्रेऽस्मिन् कीर्तिमृद्धिं ददातु े ॥७॥
Upaitu Maam Deva-Sakhah Kiirtish-Ca Manninaa Saha |
Praadurbhuuto[ah-A]smi Raassttre-[A]smin Kiirtim-Rddhim Dadaatu Me ||7||

क्षुत्पिपासामलां ज्येष्ठामलक्ष्मीं नाशयाम्यहम् ।
अभूतिमसमृद्धिं  सर्वां निर्णुद े गृहात् ॥८॥
Kssut-Pipaasaa-Malaam Jyesstthaam-Alakssmiim Naashayaamy-Aham |
Abhuutim-Asamrddhim Ca Sarvaam Nirnnuda Me Grhaat ||8||


गन्धद्वारां दुराधर्षां नित्यपुष्टां करीषिणीम् ।
ईश्वरींग् सर्वभूतानां तामिहोपह्वये श्रियम् ॥९॥
Gandha-Dvaaraam Duraadharssaam Nitya-Pussttaam Kariissinniim |
Iishvariing Sarva-Bhuutaanaam Taam-Iho[a-u]pahvaye Shriyam ||9||



मनसः काममाकूतिं वाः सत्यमशीमहि ।
पशूनां रूपमन्नस्य ि श्रीः श्रयतां यशः ॥१०॥ 
Manasah Kaamam-Aakuutim Vaacah Satyam-Ashiimahi |
Pashuunaam Ruupam-Annasya Mayi Shriih Shrayataam Yashah ||10||



कर्दमेन प्रजाभूता ि सम्भव कर्दम ।
श्रियं वासय े कुले मातरं पद्ममालिनीम् ॥११॥
Kardamena Prajaa-Bhuutaa Mayi Sambhava Kardama |
Shriyam Vaasaya Me Kule Maataram Padma-Maaliniim ||11||



आपः सृजन्तु स्निग्धानि चिक्लीत वस े गृहे ।
नि  देवीं मातरं श्रियं वासय े कुले ॥१२॥
Aapah Srjantu Snigdhaani Cikliita Vasa Me Grhe |
Ni Ca Deviim Maataram Shriyam Vaasaya Me Kule ||12||



आर्द्रां पुष्करिणीं पुष्टिं पिङ्गलां पद्ममालिनीम् ।
्द्रां हिरण्मयीं लक्ष्मीं जातवेदो  आवह ॥१३॥
Aardraam Pusskarinniim Pussttim Pinggalaam Padma-Maaliniim |
Candraam Hirannmayiim Lakssmiim Jaatavedo Ma Aavaha ||13||



आर्द्रां यः करिणीं यष्टिं सुवर्णां हेममालिनीम् ।
सूर्यां हिरण्मयीं लक्ष्मीं जातवेदो  आवह ॥१४॥
Aardraam Yah Karinniim Yassttim Suvarnnaam Hema-Maaliniim |
Suuryaam Hirannmayiim Lakssmiim Jaatavedo Ma Aavaha ||14||



तां  आवह जातवेदो लक्ष्मीमनपगामिनीम् ।
यस्यां हिरण्यं प्रभूतं गावो दास्योऽश्वान् विन्देयं पूरुषानहम् ॥१५॥
Taam Ma Aavaha Jaatavedo Lakssmiim-Anapagaaminiim |
Yasyaam Hirannyam Prabhuutam Gaavo Daasyo-[A]shvaan Vindeyam Puurussaan-Aham ||15||



पद्मप्रिये पद्मिनि पद्महस्ते पद्मालये पद्मदलायताक्षि ।
विश्वप्रिये विष्णु मनोऽनुकूले त्वत्पादपद्मं ि सन्निधत्स्व ॥
६ 
Padma-Priye Padmini Padma-Haste Padma-[A]alaye Padma-Dalaayata-Akssi |
Vishva-Priye Vissnnu Mano-[A]nukuule Tvat-Paada-Padmam Mayi Sannidhatsva ||16||





यः शुिः प्रयतो भूत्वा जुहुयादाज्यमन्वहम् ।
सूक्तं पञ्चदशर्चं  श्रीकामः सततं जपेत् ॥१६॥
Yah Shucih Prayato Bhuutvaa Juhu-Yaad-Aajyam-Anvaham |
Suuktam Pan.cadasharcam Ca Shriikaamah Satatam Japet ||16||



पद्मानने पद्म ऊरु पद्माक्षी पद्मासम्भवे ।
त्वं ां भजस्व पद्माक्षी येन सौख्यं लभाम्यहम् ॥१७॥
Padma-[A]anane Padma Uuru Padma-Akssii Padmaa-Sambhave |
Tvam Maam Bhajasva Padma-Akssii Yena Saukhyam Labhaamy[i]-Aham ||17||



अश्वदायि गोदायि धनदायि महाधने ।
धनं े जुषतां देवि सर्वकामांश्च देहि े ॥१८॥
Ashva-Daayi Go-Daayi Dhana-Daayi Mahaa-Dhane |
Dhanam Me Jussataam Devi Sarva-Kaamaamsh-Ca Dehi Me ||18||



पुत्रपौत्र धनं धान्यं हस्त्यश्वादिगवे रथम् ।
प्रजानां भवसि माता आयुष्मन्तं करोतु ् ॥१९॥
Putra-Pautra Dhanam Dhaanyam Hasty-Ashva-[A]adi-Gave Ratham |
Prajaanaam Bhavasi Maataa Aayussmantam Karotu Maam ||19||




धनमग्निर्धनं वायुर्धनं सूर्यो धनं वसुः ।
धनमिन्द्रो बृहस्पतिर्वरुणं धनमश्नुते ॥२०॥
Dhanam-Agnir-Dhanam Vaayur-Dhanam Suuryo Dhanam Vasuh |
Dhanam-Indro Brhaspatir-Varunnam Dhanam-Ashnute ||20||




वैनतेय सोमं पिब सोमं पिबतु वृत्रहा ।
सोमं धनस्य सोमिनो मह्यं ददातु सोमिनः ॥२१॥
Vainateya Somam Piba Somam Pibatu Vrtrahaa |
Somam Dhanasya Somino Mahyam Dadaatu Sominah ||21||




 क्रोधो   मात्सर्य  लोभो नाशुभा मतिः ।
भवन्ति कृतपुण्यानां भक्तानां श्रीसूक्तं जपेत्सदा ॥२२॥
Na Krodho Na Ca Maatsarya Na Lobho Na-Ashubhaa Matih |
Bhavanti Krtapunnyaanaam Bhaktaanaam Shriisuuktam Japet-Sadaa ||22||



वर्षन्तु ते विभावरि दिवो अभ्रस्य विद्युतः ।
रोहन्तु सर्वबीजान्यव ब्रह्म द्विषो जहि ॥२३॥
Varssantu Te Vibhaavari Divo Abhrasya Vidyutah |
Rohantu Sarva-Biija-Anyava Brahma Dvisso Jahi ||23||



पद्मप्रिये पद्मिनि पद्महस्ते पद्मालये पद्मदलायताक्षि ।
विश्वप्रिये विष्णु मनोऽनुकूले त्वत्पादपद्मं ि सन्निधत्स्व ॥२४॥
Padma-Priye Padmini Padma-Haste Padma-[A]alaye Padma-Dalaayata-Akssi |
Vishva-Priye Vissnnu Mano-[A]nukuule Tvat-Paada-Padmam Mayi Sannidhatsva ||24||



या सा पद्मासनस्था विपुलकटितटी पद्मपत्रायताक्षी ।
गम्भीरा वर्तनाभिः स्तनभर नमिता शुभ्र वस्त्रोत्तरीया ॥२५॥
Yaa Saa Padma-[A]asana-Sthaa Vipula-Kattitattii Padma-Patraayata-Akssii |
Gambhiiraa Varta-Naabhih Stanabhara Namitaa Shubhra Vastro[a-u]ttariiyaa ||25||



लक्ष्मीर्दिव्यैर्गजेन्द्रैर्मणिगणखचितैस्स्नापिता हेमकुम्भैः ।
नित्ं सा पद्महस्ता  वसतु गृहे सर्वमाङ्गल्ययुक्ता ॥२६॥
Lakssmiir-Divyair-Gajendrair-Manni-Ganna-Khacitais-Snaapitaa Hema-Kumbhaih |
Nityam Saa Padma-Hastaa Mama Vasatu Grhe Sarva-Maanggalya-Yuktaa ||26||



लक्ष्मीं क्षीरसमुद्र राजतनयां श्रीरङ्गधामेश्वरीम् ।
दासीभूतसमस्त देव वनितां लोकैक दीपांकुराम् ॥२७॥
Lakssmiim Kssiira-Samudra Raaja-Tanayaam Shriirangga-Dhaame[a-Ii]shvariim |
Daasii-Bhuuta-Samasta Deva Vanitaam Loka-i[e]ka Diipa-Amkuraam ||27||



श्रीमन्मन्दकटाक्षलब्ध विभव ब्रह्मेन्द्रगङ्गाधराम् ।
त्वां त्रैलोक्य कुटुम्बिनीं सरसिजां वन्दे मुकुन्दप्रियाम् ॥२८॥
Shriiman[t]-Manda-Kattaakssa-Labdha Vibhava Brahme(a-I)ndra-Ganggaadharaam |
Tvaam Trai-Lokya Kuttumbiniim Sarasijaam Vande Mukunda-Priyaam ||28||




सिद्धलक्ष्मीर्मोक्षलक्ष्मीर्जयलक्ष्मीस्सरस्वती ।
श्रीलक्ष्मीर्वरलक्ष्मीश्च प्रसन्ना  सर्वदा ॥२९॥
Siddha-Lakssmiir-Mokssa-Lakssmiir-Jaya-Lakssmiis-Sarasvatii |
Shrii-Lakssmiir-Vara-Lakssmiishca Prasannaa Mama Sarvadaa ||29||





वरांकुशौ पाशमभीतिमुद्रां करैर्वहन्तीं कमलासनस्थाम् ।
बालार्क कोटि प्रतिभां त्रिणेत्रां भजेहमाद्यां जगदीस्वरीं त्वाम् ॥३०॥
Vara-Angkushau Paasham-Abhiiti-Mudraam Karair-Vahantiim Kamala-[A]asana-Sthaam |
Baala-[A]arka Kotti Pratibhaam Tri-Netraam Bhaje-[A]ham-Aadyaam Jagad-Iisvariim Tvaam ||30||



सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थ साधिके ।
शरण्ये त्र्यम्बके देवि नारायणि नमोऽस्तु ते ॥
नारायणि नमोऽस्तु ते ॥ नारायणि नमोऽस्तु ते ॥३१॥
Sarva-Manggala-Maanggalye Shive Sarva-Artha Saadhike |
Sharannye Try-Ambake Devi Naaraayanni Namostu Te ||
Naaraayanni Namostu Te || Naaraayanni Namostu Te ||31||



सरसिजनिलये सरोजहस्ते धवलतरांशुक गन्धमाल्यशोभे ।
भगवति हरिवल्लभे मनोज्ञे त्रिभुवनभूतिकरि प्रसीद ह्् ॥३२॥
Sarasija-Nilaye Saroja-Haste Dhavalatara-Amshuka Gandha-Maalya-Shobhe |
Bhagavati Hari-Vallabhe Manojnye Tri-Bhuvana-Bhuuti-Kari Prasiida Mahyam ||32||



विष्णुपत्नीं क्षमां देवीं माधवीं माधवप्रियाम् ।
विष्णोः प्रियसखीं देवीं नमाम्यच्युतवल्लभाम् ॥३३॥
Vissnnu-Patniim Kssamaam Deviim Maadhaviim Maadhava-Priyaam |
Vissnnoh Priya-Sakhiim Deviim Namaamy-Acyuta-Vallabhaam ||33||



महालक्ष्मी  विद्महे विष्णुपत्नी  धीमहि ।
तन्नो लक्ष्मीः प्रचोदयात् ॥३४॥
Mahaalakssmii Ca Vidmahe Vissnnu-Patnii Ca Dhiimahi |
Tan[t]-No Lakssmiih Pracodayaat ||34||



ऋणरोगादिदारिद्र्यपापक्षुदपमृत्यवः ।
भयशोकमनस्तापा नश्यन्तु  सर्वदा ॥३६॥
Rnna-Roga-[A]adi-Daaridrya-Paapa-Kssud-Apamrtyavah |
Bhaya-Shoka-Manastaapaa Nashyantu Mama Sarvadaa ||36||



 एवं वेद ।
 महादेव्यै  विद्महे विष्णुपत्नी  धीमहि ।
तन्नो लक्ष्मीः प्रचोदयात्
 शान्तिः शान्तिः शान्तिः ॥३७॥
Ya Evam Veda |
Om Mahaa-Devyai Ca Vidmahe Vissnnu-Patnii Ca Dhiimahi |
Tanno Lakssmiih Pracodayaat
Om Shaantih Shaantih Shaantih ||37||